人的記憶力會(huì)隨著歲月的流逝而衰退,,寫作可以彌補(bǔ)記憶的不足,將曾經(jīng)的人生經(jīng)歷和感悟記錄下來,,也便于保存一份美好的回憶,。大家想知道怎么樣才能寫一篇比較優(yōu)質(zhì)的范文嗎?下面我給大家整理了一些優(yōu)秀范文,,希望能夠幫助到大家,,我們一起來看一看吧。
梵語簡(jiǎn)易教程 梵語入門篇一
導(dǎo)語:怎樣學(xué)習(xí)梵語更簡(jiǎn)單,,更容易接受?下面是yjbys小編整理的梵語簡(jiǎn)易教程,,希望對(duì)你有幫助!
悟空:“學(xué)生贊美老師”怎么說?
須菩提祖師:
首先要知道三個(gè)單詞:shishya(學(xué)生) aacaarya(老師) shamsati(他贊美)
然后變化:shishyas(單數(shù)主格) aacaaryam(單數(shù)賓格) shamsati(他贊美)
再組成句子:shishyas aacaaryam shamsati
最后音變:shishya aacaaryam shamsati(學(xué)生贊美老師)
悟空:為什么shishyas變成了shishya?
須菩提祖師:因?yàn)閍s在非a元音前變?yōu)閍
悟空:“你住在哪里?”怎么說?
須菩提祖師:
首先要知道兩個(gè)單詞:kutra(哪里) vasati(他居住)
然后變化:vasasi(你居住)
再組成句子:kutra vasasi?(你住在哪里?)
悟空:梵語里“保護(hù)”怎么說?
須菩提祖師:raksh(保護(hù))
悟空:怎么聽起來像“拉個(gè)屎”?
須菩提祖師:。,。,。
悟空:其單數(shù)第三人稱是什么?
須菩提祖師:rakshati(他保護(hù))
悟空:“我保護(hù)一個(gè)女孩子”怎么說?
須菩提祖師:kanyaam rakshaami
悟空:給我教一些副詞
須菩提祖師:
atra(這里),比如atra visaami(我住在這里)
tatra(那里),,比如tatra visaami(我住在那里)
adhunaa(現(xiàn)在),,比如adhunaa pataami(我現(xiàn)在在飛)
adya(今天),比如adya pataami(我今天飛)
punar(再次),,比如punah pataami(我再次飛) ***-r在p前變?yōu)?h
sadaa(經(jīng)常),,比如sadaa pataami(我經(jīng)常飛)
悟空:給我教一些動(dòng)詞
須菩提祖師:
jiivati(他活著),比如adhunaa jiivaami(我現(xiàn)在活著)
tyajati(他離開),,比如nagaram tyajaami(我離開城鎮(zhèn))
dahati(他焚燒),,比如nagaram dahaami(我焚燒城鎮(zhèn))
dhavati(他跑),比如nagare dhavaami(我在城鎮(zhèn)里跑)
pacati(他煮),,比如phalam pacaami(我煮水果)
patati(他飛),,比如pataami(我飛)
rakshati(他保護(hù)),比如nagaram rakshaami(我保護(hù)城鎮(zhèn))
vasati(他居住),,比如nagare vasaami(我居住在城里)
shamsati(他贊美),,比如nagaram shamsaami(我贊美城鎮(zhèn))
s("content_relate");【梵語簡(jiǎn)易教程】相關(guān)文章:
1.
梵語對(duì)話教程
2.梵語名詞教程
3.梵語入門教程
4.梵語情景教程
5.梵語元音基礎(chǔ)教程
6.簡(jiǎn)易美甲教程
7.簡(jiǎn)易船式瑜伽教程
8.cad外部參照簡(jiǎn)易教程